Shree Naval Kishori

बिल्वाष्टकम्

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।
त्रिजन्मपाप संहारं एक बिल्वं शिवार्पणम् ॥1॥

अखण्ड बिल्व पात्रेण पूजिते नन्दिकेश्र्वरे ।
शुद्ध्यन्ति सर्वपापेभ्यो एक बिल्वं शिवार्पणम् ॥2॥

शालिग्राम शिलामेकां विप्राणां जातु चार्पयेत् ।
सोमयज्ञ महापुण्यं एक बिल्वं शिवार्पणम् ॥3॥

दन्तिकोटि सहस्राणि वाजपेय शतानि च ।
कोटि कन्या महादानं एक बिल्वं शिवार्पणम् ॥4॥

लक्ष्म्या स्तनुत उत्पन्नं महादेवस्य च प्रियम् ।
बिल्ववृक्षं प्रयच्छामि एक बिल्वं शिवार्पणम् ॥5॥

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।
अघोरपापसंहारं एक बिल्वं शिवार्पणम् ॥6॥

काशीक्षेत्र निवासं च कालभैरव दर्शनम्
प्रयागमाधवं दृष्ट्वा एक बिल्वं शिवार्पणम् ॥7॥

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।
अग्रतः शिवरूपाय एक बिल्वं शिवार्पणम् ॥8॥