सिद्धिस्थानम् - ९. त्रिमर्मीया सिद्धिः
अथातस्त्रिमर्मीयां सिद्धिं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
सप्तोत्तरं मर्मशतमस्मिञ्छरीरे स्कन्धशाखासमाश्रितमग्निवेश!|
तेषामन्यतमपीडायां समधिका पीडा भवति, चेतनानिबन्धवैशेष्यात्|
तत्र शाखाश्रितेभ्यो मर्मभ्यः स्कन्धाश्रितानि गरीयांसि, शाखानां तदाश्रितत्वात्;
स्कन्धाश्रितेभ्योऽपि हृद्वस्तिशिरांसि, तन्मूलत्वाच्छरीरस्य||३||
तत्र हृदये दश धमन्यः प्राणापानौ मनो बुद्धिश्चेतना महाभूतानि च नाभ्यामरा इव प्रतिष्ठितानि,
शिरसि इन्द्रियाणि इन्द्रियप्राणवहानि च स्रोतांसि सूर्यमिव गभस्तयः संश्रितानि, बस्तिस्तु
स्थूलगुदमुष्कसेवनीशुक्रमूत्रवाहिनीनां नाडी(ली)नां मध्ये मूत्रधारोऽम्बुवहानां सर्वस्रोतसामुदधिरिवापगानां
प्रतिष्ठा, बहुभिश्च तन्मूलैर्मर्मसञ्ज्ञकैः स्रोतोभिर्गगनमिव दिनकरकरैर्व्याप्तमिदं शरीरम्||४||
तेषां त्रयाणामन्यतमस्यापि भेदादाश्वेव शरीरभेदः स्यात्, आश्रयनाशादाश्रितस्यापि विनाशः; तदुपघातात्तु
घोरतरव्याधिप्रादुर्भावः; तस्मादेतानि विशेषेण रक्ष्याणि बाह्याभिघाद्वातादिभ्यश्च||५||
तत्र हृद्यभिहते कासश्वासबलक्षयकण्ठशोषक्लोमाकर्षणजिह्वानिर्गममुखतालुशोषापस्मारोन्मादप्रलापचित्तनाशादयः
स्युः; शिरस्यभिहते मन्यास्तम्भार्दितचक्षुर्विभ्रममोहोद्वेष्टनचेष्टानाशकासश्वासहनुग्रहमूकगद्गदत्वाक्षिनिमीलन-
गण्डस्पन्दनजृम्भणलालास्रावस्वरहानिवदनजिह्मत्वादीनि, बस्तौ तु
वातमूत्रवर्चोनिग्रहवङ्क्षणमेहनबस्तिशूलकुण्डलोदावर्तगुल्मानिलाष्ठीलोपस्तम्भनाभिकुक्षिगुदश्रोणिग्रहादयः;
वाताद्युपसृष्टानां त्वेषां लिङ्गानि चिकित्सिते सक्रियाविधीन्युक्तानि||६||
किन्त्वेतानि विशेषतोऽनिलाद्रक्ष्याणि, अनिलो हि पित्तकफसमुदीरणे हेतुः प्राणमूलं च, स बस्तिकर्मसाध्यतमः,
तस्मान्न बस्तिसमं किञ्चित् कर्म मर्मपरिपालनमस्ति|
तत्र षडास्थापनस्कन्धान् विमाने द्वौ चानुवासनस्कन्धाविह च विहितान् बस्तीन् बुद्ध्या विचार्य
महामर्मपरिपालनार्थं प्रयोजयेद्वातव्याधिचिकित्सां च||७||
भूयश्च हृद्युपसृष्टे हिङ्गुचूर्णं लवणानामन्यतमचूर्णसंयुक्तं मातुलुङ्गस्य रसेनान्येन वाऽम्लेन हृद्येन वा
पाययेत्, स्थिरादिपञ्चमूलीरसः सशर्करः पानार्थं, बिल्वादिपञ्चमूलरससिद्धा च यवागूः, हृद्रोगविहितं
च कर्म; मूर्ध्नि तु वातोपसृष्टेऽभ्यङ्गस्वेदनोपनाहस्नेहपाननस्तःकर्मावपीडनधूमादीनि; बस्तौ तु कुम्भीस्वेदः,
वर्तयः, श्यामादिभिर्गोमूत्रसिद्धो निरूहः, बिल्वादिभिश्च सुरासिद्धः, शरकाशेक्षुदर्भगोक्षुरकमूलशृतक्षीरैश्च
त्रपुसैर्वारुखराश्वाबीजयवर्षभकवृद्धिकल्कितो निरूहः, पीतदारुसिद्धतैलेनानुवासनं, तैल्वकं
च सर्पिर्विरेकार्थं, शतावरीगोक्षुरकबृहतीकण्टकारिकागुडूचीपुनर्नवोशीरमधुकद्विसारिवालोध्रश्रेयसी-
कुशकाशमूलकषायक्षीरचतुर्गुणं बलावृषर्षभकखराश्वोपकुञ्चिकावत्सकत्रपुसैर्वारुबीजशितिवारकमधुकव-
चाशतपुष्पाश्मभेदकवर्षाभूमदनफलकल्कसिद्धं तैलमुत्तरबस्तिर्निरूहो
वा शुद्धस्निग्धस्विन्नस्य बस्तिशूलमूत्रविकारहर इति||८||
भवन्ति चात्र श्लोकाः-
हृदये मूर्ध्नि बस्तौ च नृणां प्राणाः प्रतिष्ठिताः|
तस्मात्तेषां सदा यत्नं कुर्वीत परिपालने||९||
आबाधवर्जनं नित्यं स्वस्थवृत्तानुवर्तनम्|
उत्पन्नार्तिविघातश्च मर्मणां परिपालनम्||१०||
अत उर्ध्वं विकारा ये त्रिमर्मीये चिकित्सिते|
न प्रोक्ता मर्मजास्तेषां कांश्चिद्वक्ष्यामि सौषधान्||११||
क्रुद्धः स्वैः कोपनैर्वायुः स्थानादूर्ध्वं प्रपद्यते|
पीडयन् हृदयं गत्वा शिरः शङ्खौ च पीडयन्||१२||
धनुर्वन्नमयेद्गात्राण्याक्षिपेन्मोहयेत्तथा|
(नमयेच्चाक्षिपेच्चाङ्गान्युच्छ्वासं निरुणद्धि च)|
कृच्छ्रेण चाप्युच्छ्वसिति स्तब्धाक्षोऽथ निमीलकः ||१३||
कपोत इव कूजेच्च निःसञ्ज्ञः सोऽपतन्त्रकः|
दृष्टिं संस्तम्भ्य सञ्ज्ञां च हत्वा कण्ठेन कूजति||१४||
हृदि मुक्ते नरः स्वास्थ्यं याति मोहं वृते पुनः|
वायुना दारुणं प्राहुरेके तमपतानकम्||१५||
श्वसनं कफवाताभ्यां रुद्धं तस्य विमोक्षयेत्|
तीक्ष्णैः प्रधमनैः सञ्ज्ञां तासु मुक्तासु विन्दति||१६||
मरिचं शिग्रुबीजानि विडङ्गं च फणिज्झकम्|
एतानि सूक्ष्मचूर्णानि दद्याच्छीर्षविरेचनम्||१७||
तुम्बुरूण्यभया हिङ्गु पौष्करं लवणत्रयम्|
यवक्वाथाम्बुना पेयं हृद्ग्रहे चापतन्त्रके ||१८||
हिङ्ग्वम्लवेतसं शुण्ठीं ससौवर्चलदाडिमम्|
पिबेद्वातकफघ्नं च कर्म हृद्रोगनुद्धितम्||१९||
शोधना बस्तयस्तीक्ष्णा न हितास्तस्य कृत्स्नशः|
सौवर्चलाभयाव्योषैः सिद्धं तस्मै घृतं हितम्||२०||
मधुरस्निग्धगुर्वन्नसेवनाच्चिन्तनाच्छ्रमात् |
शोकाद्व्याध्यनुषङ्गाच्च वायुनोदीरितः कफः||२१||
यदाऽसौ समवस्कन्द्य हृदयं हृदयाश्रयान्|
समावृणोति ज्ञानादींस्तदा तन्द्रोपजायते||२२||
हृदये व्याकुलीभावो वाक्चेष्टेन्द्रियगौरवम्|
मनोबुद्ध्यप्रसादश्च तन्द्राया लक्षणं मतम्||२३||
कफघ्नं तत्र कर्तव्यं शोधनं शमनानि च|
व्यायामो रक्तमोक्षश्च भोज्यं च कटुतिक्तकम्||२४||
मूत्रौकसादो जठरं कृच्छ्रमुत्सङ्गसङ्क्षयौ|
मूत्रातीतोऽनिलाष्ठीला वातबस्त्युष्णमारुतौ||२५||
वातकुण्डलिका ग्रन्थिर्विड्घातो बस्तिकुण्डलम्|
त्रयोदशैते मूत्रस्य दोषास्ताँल्लिङ्गतः शृणु||२६||
पित्तं कफो द्वावपि वा बस्तौ संहन्यते यदा|
मारुतेन तदा मूत्रं रक्तं पीतं घनं सृजेत्||२७||
सदाहं श्वेतसान्द्रं वा सर्वैर्वा लक्षणैर्युतम्|
मूत्रौकसादं तं विद्यात् पित्तश्लेष्महरैर्जयेत्||२८||
विधारणात् प्रतिहतं वातोदावर्तितं यदा|
पूरयत्युदरं मूत्रं तदा तदनिमित्तरुक्||२९||
अपक्तिमूत्रविट्सङ्गैस्तन्मूत्रजठरं वदेत्|
मूत्रवैरेचनीं तत्र चिकित्सां सम्प्रयोजयेत्||३०||
हिङ्गुद्विरुत्तरं चूर्णं त्रिमर्मीये प्रकीर्तितम्|
हन्यान्मूत्रोदरानाहमाध्मानं गुदमेढ्रयोः||३१||
मूत्रितस्य व्यवायात्तु रेतो वातोद्धतं च्युतम्|
पूर्वं मूत्रस्य पश्चाद्वा स्रवेत् कृच्छ्रं तदुच्यते||३२||
खवैगुण्यानिलाक्षेपैः किञ्चिन्मूत्रं च तिष्ठति|
मणिसन्धौ स्रवेत् पश्चात्तदरुग्वाऽथ चातिरुक्||३३||
मूत्रोत्सङ्गः स विच्छिन्नमुच्छेषगुरुशेफसः |
वाताकृतिर्भवेद्वातान्मूत्रे शुष्यति सङ्क्षयः||३४||
चिरं धारयतो मूत्रं त्वरया न प्रवर्तते|
मेहमानस्य मन्दं वा मूत्रातीतः स उच्यते||३५||
आध्मापयन् बस्तिगुदं रुद्ध्वा वायुश्चलोन्नताम्|
कुर्यात्तीव्रार्तिमष्ठीलां मूत्रविण्मार्गरोधिनीम्||३६||
मूत्रं धारयतो बस्तौ वायुः क्रुद्धो विधारणात्|
मूत्ररोधार्तिकण्डूभिर्वातबस्तिः स उच्यते||३७||
उष्मणा सोष्मकं मूत्रं शोषयन् रक्तपीतकम्|
उष्णवातः सृजेत् कृच्छ्राद्बस्त्युपस्थार्तिदाहवान्||३८||
गतिसङ्गादुदावृत्तः स मूत्रस्थानमार्गयोः|
मूत्रस्य विगुणो वायुर्भग्नव्याविद्धकुण्डली||३९||
मूत्रं विहन्ति संस्तम्भभङ्गगौरववेष्टनैः|
तीव्ररुङ्मूत्रविट्सङ्गैर्वातकुण्डलिकेति सा||४०||
रक्तं वातकफाद्दुष्टं बस्तिद्वारे सुदारुणम्|
ग्रन्थिं कुर्यात् स कृच्छ्रेण सृजेन्मूत्रं तदावृतम्||४१||
अश्मरीसमशूलं तं रक्तग्रन्थिं प्रचक्षते|
रूक्षदुर्बलयोर्वातेनोदावृत्तं शकृद्यदा||४२||
मूत्रस्रोतः प्रपद्येत विट्संसृष्टं तदा नरः|
विड्गन्धं मूत्रयेत् कृच्छ्राद्विड्विघातं विनिर्दिशेत्||४३||
द्रुताध्वलङ्घनायासादभिघातात् प्रपीडनात्|
स्वस्थानाद्वस्तिरुद्वृत्तः स्थूलस्तिष्ठति गर्भवत्||४४||
शूलस्पन्दनदाहार्तो बिन्दुं बिन्दुं स्रवत्यपि|
पीडितस्तु सृजेद्धारां संस्तम्भोद्वेष्टनार्तिमान्||४५||
बस्तिकुण्डलमाहुस्तं घोरं शस्त्रविषोपमम्|
पवनप्रबलं प्रायो दुर्निवारमबुद्धिभिः||४६||
तस्मिन् पित्तान्विते दाहः शूलं मूत्रविवर्णता|
श्लेष्मणा गौरवं शोफः स्निग्धं मूत्रं घनं सितम्||४७||
श्लेष्मरुद्धबिलो बस्तिः पित्तोदीर्णो न सिध्यति|
अविभ्रान्तबिलः साध्यो न तु यः कुण्डलीकृतः||४८||
स्याद्वस्तौ कुण्डलीभूते हृन्मोहः श्वास एव च|४९|
दोषाधिक्यमवेक्ष्यैतान् मूत्रकृच्छ्रहरैर्जयेत्||४९||
बस्तिमुत्तरबस्तिं च सर्वेषामेव दापयेत्|५०|
पुष्पनेत्रं तु हैमं स्याच्छ्लक्ष्णमौत्तरबस्तिकम्||५०||
जात्यश्वहनवृन्तेन समं गोपुच्छसंस्थितम्|
रौप्यं वा सर्षपच्छिद्रं द्विकर्णं द्वादशाङ्गुलम्||५१||
तेनाजबस्तियुक्तेन स्नेहस्यार्धपलं नयेत्|
यथावयोविशेषेण स्नेहमात्रां विकल्प्य वा||५२||
स्नातस्य भुक्तभक्तस्य रसेन पयसाऽपि वा|
सृष्टविण्मूत्रवेगस्य पीठे जानुसमे मृदौ||५३||
ऋजोः सुखोपविष्टस्य हृष्टे मेढ्रे घृताक्तया|
शलाकयाऽन्विष्य गतिं यद्यप्रतिहता व्रजेत्||५४||
ततः शेफःप्रमाणेन पुष्पनेत्रं प्रवेशयेत्|
गुदवन्मूत्रमार्गेण प्रणयेदनु सेवनीम्||५५||
हिंस्यादतिगतं बस्तिमूने स्नेहो न गच्छति|
सुखं प्रपीड्य निष्कम्पं निष्कर्षेन्नेत्रमेव च||५६||
प्रत्यागते द्वितीयं च तृतीयं च प्रदापयेत्|
अनागच्छन्नुपेक्ष्यस्तु रजनीव्युषितस्य च||५७||
पिप्पलीलवणागारधूमापामार्गसर्षपैः|
वार्ताकुरसनिर्गुण्डीशम्पाकैः ससहाचरैः||५८||
मूत्राम्लपिष्टैः सगुडैर्वर्तिं कृत्वा प्रवेशयेत्|
अग्रे तु सर्षपाकारां पश्चार्धे माषसम्मिताम्||५९||
नेत्रदीर्घां घृताभ्यक्तां सुकुमारामभङ्गुराम्|
नेत्रवन्मूत्रनाड्यां तु पायौ चाङ्गुष्ठसम्मिताम्||६०||
स्नेहे प्रत्यागते ताभ्यामानुवासनिको विधिः|
परिहारश्च सव्यापत् ससम्यग्दत्तलक्षणः||६१||
स्त्रीणामार्तवकाले तु प्रतिकर्म तदाचरेत्|
गर्भासना सुखं स्नेहं तदाऽऽदत्ते ह्यपावृता||६२||
गर्भं योनिस्तदा शीघ्रं जिते गृह्णाति मारुते|
बस्तिजेषु विकारेषु योनिविभ्रंशजेषु च||६३||
योनिशूलेषु तीव्रेषु योनिव्यापत्स्वसृग्दरे|
अप्रस्रवति मूत्रे च बिन्दुं बिन्दुं स्रवत्यपि||६४||
विदध्यादुत्तरं बस्तिं यथास्वौषधसंस्कृतम् |६५|
पुष्पनेत्रप्रमाणं तु प्रमदानां दशाङ्गुलम्||६५||
मूत्रस्रोतःपरीणाहं मुद्गस्रोतोऽनुवाहि च|
अपत्यमार्गे नारीणां विधेयं चतुरङ्गुलम्||६६||
द्व्यङ्गुलं मूत्रमार्गे तु बालायास्त्वेकमङ्गुलम्|
उत्तानायाः शयानायाः सम्यक् सङ्कोच्य सक्थिनी||६७||
अथास्याः प्रणयेन्नेत्रमनुवंशगतं सुखम्|
द्विस्त्रिश्चतुरिति स्नेहानहोरात्रेण योजयेत्||६८||
बस्तौ, बस्तौ प्रणीते च वर्तिः पीनतरा भवेत्|
त्रिरात्रं कर्म कुर्वीत स्नेहमात्रां विवर्धयेत्||६९||
अनेनैव विधानेन कर्म कुर्यात् पुनस्त्र्यहात्|७०|
अतः शिरोविकाराणां कश्चिद्भेदः प्रवक्ष्यते||७०||
रक्तपित्तानिला दुष्टाः शङ्खदेशे विमूर्च्छिताः|
तीव्ररुग्दाहरागं हि शोफं कुर्वन्ति दारुणम्||७१||
स शिरो विषवद्वेगी निरुध्याशु गलं तथा|
त्रिरात्राज्जीवितं हन्ति शङ्खको नाम नामतः||७२||
परं त्र्यहाज्जीवति चेत् प्रत्याख्यायाचरेत् क्रियाम्|
शिरोविरेकसेकादि सर्वं वीसर्पनुच्च यत्||७३||
रूक्षात्यध्यशनात् पूर्ववातावश्यायमैथुनैः|
वेगसन्धारणायासव्यायामैः कुपितोऽनिलः||७४||
केवलः सकफो वाऽर्धं गृहीत्वा शिरसस्ततः|
मन्याभ्रूशङ्खकर्णाक्षिललाटार्धेऽतिवेदनाम्||७५||
शस्त्रारणिनिभां कुर्यात्तीव्रां सोऽर्धावभेदकः|
नयनं वाऽथवा श्रोत्रमतिवृद्धो विनाशयेत्||७६||
चतुःस्नेहोत्तमा मात्रा शिरःकायविरेचनम्|
नाडीस्वेदो घृतं जीर्णं बस्तिकर्मानुवासनम्||७७||
उपनाहः शिरोबस्तिर्दहनं चात्र शस्यते|
प्रतिश्याये शिरोरोगे यच्चोद्दिष्टं चिकित्सितम्||७८||
सन्धारणादजीर्णाद्यैर्मस्तिष्कं रक्तमारुतौ|
दुष्टौ दूषयतस्तच्च दुष्टं ताभ्यां विमूर्च्छितम्||७९||
सूर्योदयेंऽशुसन्तापाद्द्रवं विष्यन्दते शनैः|
ततो दिने शिरःशूलं दिनवृद्ध्या विवर्धते||८०||
दिनक्षये ततः स्त्याने मस्तिष्के सम्प्रशाम्यति|
सूर्यावर्तः स तत्र स्यात् सर्पिरौत्तरभक्तिकम्||८१||
शिरःकायविरेकौ च मूर्ध्ना त्रिस्नेहधारणम् |
जाङ्गलैरुपनाहश्च घृतक्षीरैश्च सेचनम् ||८२||
बर्हितित्तिरिलावादिशृतक्षीरोत्थितं घृतम्|
स्यान्नावनं जीवनीयक्षीराष्टगुणसाधितम्||८३||
(उपवासातिशोकातिरूक्षशीताल्पभोजनैः)|
दुष्टा दोषास्त्रयो मन्यापश्चाद्घाटासु वेदनाम्||८४||
तीव्रां कुर्वन्ति सा चाक्षिभ्रूशङ्खेष्ववतिष्ठते|
स्पन्दनं गण्डपार्श्वस्य नेत्ररोगं हनुग्रहम्||८५||
सोऽनन्तवातस्तं हन्यात् सिरार्कावर्तनाशनैः|
वातो रूक्षादिभिः क्रुद्धः शिरःकम्पमुदीरयेत्||८६||
तत्रामृताबलारास्नामहाश्वेताश्वगन्धकैः|
स्नेहस्वेदादि वातघ्नं शस्तं नस्यं च तर्पणम्||८७||
नस्तःकर्म च कुर्वीत शिरोरोगेषु शास्त्रविद्|
द्वारं हि शिरसो नासा तेन तद् व्याप्य हन्ति तान्||८८||
नावनं चावपीडश्च ध्मापनं धूम एव च|
प्रतिमर्शश्च विज्ञेयं नस्तःकर्म तु पञ्चधा||८९||
स्नेहनं शोधनं चैव द्विविधं नावनं स्मृतम्|
शोधनः स्तम्भनश्च स्यादवपीडो द्विधा मतः ||९०||
चूर्णस्याध्मापनं तद्धि देहस्रोतोविशोधनम् |
विज्ञेयस्त्रिविधो धूमः प्रागुक्तः शमनादिकः||९१||
प्रतिमर्शो भवेत् स्नेहो निर्दोष उभयार्थकृत्|
एवं तद्रेचनं कर्म तर्पणं शमनं त्रिधा||९२||
स्तम्भसुप्तिगुरुत्वाद्याः श्लैष्मिका ये शिरोगदाः|
शिरोविरेचनं तेषु नस्तःकर्म प्रशस्यते||९३||
ये च वातात्मका रोगाः शिरःकम्पार्दितादयः|
शिरसस्तर्पणं तेषु नस्तःकर्म प्रशस्यते ||९४||
रक्तपित्तादिरोगेषु शमनं नस्यमिष्यते|
ध्मापनं धूमपानं च तथा योग्येषु शस्यते ||९५||
(दोषादिकं समीक्ष्यैव भिषक् सम्यक् च कारयेत्)|९६|
फलादिभेषजं प्रोक्तं शिरसो यद्विरेचनम्||९६||
तच्चूर्णं कल्पयेत्तेन पचेत् स्नेहं विरेचनम्|
यदुक्तं मधुरस्कन्धे भेषजं तेन तर्पणम्||९७||
साधयित्वा भिषक् स्नेहं नस्तः कुर्याद्विधानवित्|९८|
प्राक्सूर्ये मध्यसूर्ये वा प्राक्कृतावश्यकस्य च||९८||
उत्तानस्य शयानस्य शयने स्वास्तृते सुखम्|
प्रलम्बशिरसः किञ्चित् किञ्चित् पादोन्नतस्य च||९९||
दद्यान्नासापुटे स्नेहं तर्पणं बुद्धिमान् भिषक्|
अनवाक्शिरसो नस्यं न शिरः प्रतिपद्यते||१००||
अत्यवाक्शिरसो नस्यं मस्तुलुङ्गेऽवतिष्ठति|
अत एवंशयानस्य शुद्ध्यर्थं स्वेदयेच्छिरः||१०१||
संस्वेद्य नासामुन्नम्य वामेनाङ्गुष्ठपर्वणा|
हस्तेन दक्षिणेनाथ कुर्यादुभयतः समम्||१०२||
प्रणाड्या पिचुना वाऽपि नस्तःस्नेहं यथाविधि|
कृते च स्वेदयेद्भूय आकर्षेच्च पुनः पुनः||१०३||
तं स्नेहं श्लेष्मणा साकं तथा स्नेहो न तिष्ठति|
स्वेदेनोत्क्लेशितः श्लेष्मा नस्तःकर्मण्युपस्थितः ||१०४||
भूयः स्नेहस्य शैत्येन शिरसि स्त्यायते ततः|
श्रोत्रमन्यागलाद्येषु विकाराय स कल्पते||१०५||
ततो नस्तःकृते धूमं पिबेत् कफविनाशनम् |
हितान्नभुङ्निवातोष्णसेवी स्यान्नियतेन्द्रियः||१०६||
विधिरेषोऽवपीडस्य कार्यः प्रध्मापनस्य तु|
तत् षडङ्गुलया नाड्या धमेच्चूर्णं मुखेन तु||१०७||
विरिक्तशिरसं तूष्णं पाययित्वाऽम्बु भोजयेत्|
लघु त्रिष्वविरुद्धं च निवातस्थमतन्द्रितः||१०८||
विरेकशुद्धो दोषस्य कोपनं यस्य सेवते|
स दोषो विचरंस्तत्र करोति स्वान् गदान् बहून्||१०९||
यथास्वं विहितां तेषु क्रियां कुर्याद्विचक्षणः|
अकालकृतजातानां रोगाणामनुरूपतः||११०||
अजीर्णे भोजने भुक्ते तोये पीतेऽथ दुर्दिने|
प्रतिश्याये नवे स्नाते स्नेहपानेऽनुवासने||१११||
नावनं स्नेहनं रोगान् करोति श्लैष्मिकान् बहून्|
तत्र श्लेष्महरः सर्वस्तीक्ष्णोष्णादिर्विधिर्हितः||११२||
क्षामे विरेचिते गर्भे व्यायामाभिहते तृषि|
वातो रूक्षेण नस्येन क्रुद्धः स्वाञ्जनयेद्गदान्||११३||
तत्र वातहरः सर्वो विधिः स्नेहनबृंहणः|
स्वेदादिः, स्याद्घृतं क्षीरं गर्भिण्यास्तु विशेषतः||११४||
ज्वरशोकातितप्तानां तिमिरं मद्यपस्य तु|
रूक्षैः शीताञ्जनैर्लेपैः पुटपाकैश्च साधयेत् ||११५||
स्नेहनं शोधनं चैव द्विविधं नावनं मतम्|
प्रतिमर्शस्तु नस्यार्थं करोति न च दोषावान्||११६||
नस्तः स्नेहाङ्गुलिं दद्यात् प्रातर्निशि च सर्वदा|
न चोच्छिङ्घेदरोगाणां प्रतिमर्शः स दार्ढ्यकृत्||११७||
तत्र श्लोकौ-
त्रीणि यस्मात् प्रधानानि मर्माण्यभिहतेषु च|
तेषु लिङ्गं चिकित्सां च रोगभेदाश्च सौषधाः||११८||
विधिरुत्तरबस्तेश्च नस्तःकर्मविधिस्तथा|
सव्यापद्भेषजं सिद्धौ मर्माख्यायां प्रकीर्तितम्||११९||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरितेसिद्धिस्थाने
त्रिमर्मीयसिद्धिर्नाम नवमोऽध्यायः||९||