माँ दुर्गा के 9 स्वरूपोंमें:-
पञ्चम स्कंदमाता स्तोत्रम्
सिंहासनगता नित्यं पद्माश्रितकरद्वया ।
शुभदाऽस्तु सदा देवी स्कन्दमाता यशस्विनी ॥
!! मंत्र !!
ॐ स्कन्दमात्रै नमः ।
ॐ देवी स्कन्दमातायै नमः ।
!! स्तोत्र !!
नमामि स्कन्धमातास्कन्धधारिणीम् ।
समग्रतत्वसागरमपारपारगहराम् ॥
शिप्रभांसमुल्वलांस्फुरच्छशागशेखराम्।
ललाटरत्नभास्कराजगतप्रदीप्तभास्कराम् ॥
महेन्द्रकश्यपा चतांसनत्कुमारसंस्तुताम् ।
सुरासेरेन्द्रवन्दितांयथार्थ निर्मलादभुताम् ॥
मुमुक्षुमि वचिन्तितांविशेषतत्वमूचिताम् ।
नानालंकारभूषितांकृगेन्द्रवाहनाग्रताम् ॥
सुशुद्धतत्वातोषणांत्रिवेदमारभषणाम् ।
सुधामककौपकारिणी सुरेन्द्रवैरिघातिनीम् ॥
शुभां पुष्पमालिनीसुवर्णकल्पशाखिनीम् ।
तमोअन्कारयामिनीशिवस्वभावकामिनीम् ।।
सहस्त्रसूर्यराजिकांधनज्जयोग्रकारिकाम् ।
सुशुद्धकाल कन्दलांसुभृडकृन्दमज्जुलाम् ॥
प्रजायिनीप्रजावती नमामिमातरंसतीम् ।
स्वकर्मधारणेगतिंहरिप्रयच्छपार्वतीम् ॥
इनन्तशक्तिकान्तिदायशोथुमक्तिदाम् ।
पुनः पुनर्जगद्धितांनमाम्यहंसुरा चताम् ॥
ज्येश्वरित्रिलोचनेप्रसीददेवि पाहिमाम् ॥