माँ दुर्गा के 9 स्वरूपोंमें:-
तृतीय चंद्रघंटा स्तोत्रम्
पिण्डजप्रवरारुढा चण्डकोपास्त्रकैर्युता ।
प्रसादं तनुते मह्यं चन्द्रघण्टेति विश्रुता ॥
!! मंत्र !!
ऐं श्रीं शक्तयै नमः ॥
ॐ देवी चन्द्रघण्टायै नमः ॥
!! स्तोत्र !!
आपदुद्धारिणी त्वंहि आद्या शाक्तिः शुभपराम् ।
अणिमादि सिद्धिदात्री चन्द्रघण्टे प्रणमाम्यहम् ॥
चन्द्रमुखी इष्ट दात्री इष्टम् मंत्र स्वरूपिणीम् ।
धनदात्री, आनंददात्री चन्द्रघण्टे प्रणमाम्यहम् ॥
नानारूपधारिणी इच्छामयी ऐश्वर्यदायिनीम् ।
सौभाग्यारोग्य दायिनी चन्द्रघण्टे प्रणमाम्यहम् ॥